B 25-26 Kubjikāmata
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 25/26
Title: Kubjikāmata
Dimensions: 23 x 5 cm x 25 folios
Material: palm-leaf
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: NS 300
Acc No.: NAK 5/426
Remarks: Tripurayoga; A 1317/1
Reel No. B 25-26 Inventory No. 35978
Title Kubjikāmatatantra
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Newari
Material Palm-leaf
State Incomplete
Size 23 x 5 cm
Binding Hole One in centre left
Folios 25
Lines per Folio 6
Foliation numerals in both and characters in right margins of verso
Date of Copying [NS] 300 bhādra śuklatrayodaśī ?
Owner / Deliverer NAK
Place of Deposit NAK
Accession No. 25-9-70
Used for edition no/yes
Manuscript Features
The first folio is missing.
Excerpts
Beginning
(tantavaḥ tābhir nibhā sadṛśā atas tayā bhagnamṛṇālatantunibhayā mūrttyā bhagnamṛṇālasūtro vā śaktim iti || prāpya ca labdhvā ca ūrddham upari akulaṃ
kularahitaṃ śivaṃ kiṃ bhūtaṃ visarggabhāgaṃ brahmacandraṃ bhajatīti visarggabhāk || atas taṃ | visarggabhāgaṃ pītvā candravamapīti sambandhaḥ ||
kam pītvā yataḥ na svabhāvāṃ pīyūṣadhārārasapīyūṣāṇān dhārā pīyūṣadhārā navadugdhadhārātatvadrumaṃ amṛtapīyūṣadhārāraṣapānaṃ kṛtvā dravamayīm iti )|| (fol.2r1-4 )
End
ādime na tu sā luptā madhyame na tu ṇṭhitā(!) |
antyame na tu sā chinnā tena sā naiva sivyati(!) ||
hrasvadīrghakrameṇaiva plutā ○ tvena varānane |
evam uccārayed bhadre trailokam api sādhayet |
mantroccāraṇaprayogam upadeśatvān na (prapañcitam) mayā |
śāstrārtham eva jñātavyam || ❁ || (fol.26v3-6 )
Colophon
iti śrīkubjikāmate dvādaśasāha | sre tripurāyogadvātriṃśatitamapaṭalaḥ samāptaḥ
|| ❁ || ❖ samvat (300) bhādrapadaśuklatrayodaśyāṃ budhadine likhitā (fol.26v6-7)
Microfilm Details
Reel No. B25/26
Date of Filming 25-09-70
Exposures 27
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 11-04-2004
Bibliography